Declension table of ?śrīrāmanavamīnirṇaya

Deva

MasculineSingularDualPlural
Nominativeśrīrāmanavamīnirṇayaḥ śrīrāmanavamīnirṇayau śrīrāmanavamīnirṇayāḥ
Vocativeśrīrāmanavamīnirṇaya śrīrāmanavamīnirṇayau śrīrāmanavamīnirṇayāḥ
Accusativeśrīrāmanavamīnirṇayam śrīrāmanavamīnirṇayau śrīrāmanavamīnirṇayān
Instrumentalśrīrāmanavamīnirṇayena śrīrāmanavamīnirṇayābhyām śrīrāmanavamīnirṇayaiḥ śrīrāmanavamīnirṇayebhiḥ
Dativeśrīrāmanavamīnirṇayāya śrīrāmanavamīnirṇayābhyām śrīrāmanavamīnirṇayebhyaḥ
Ablativeśrīrāmanavamīnirṇayāt śrīrāmanavamīnirṇayābhyām śrīrāmanavamīnirṇayebhyaḥ
Genitiveśrīrāmanavamīnirṇayasya śrīrāmanavamīnirṇayayoḥ śrīrāmanavamīnirṇayānām
Locativeśrīrāmanavamīnirṇaye śrīrāmanavamīnirṇayayoḥ śrīrāmanavamīnirṇayeṣu

Compound śrīrāmanavamīnirṇaya -

Adverb -śrīrāmanavamīnirṇayam -śrīrāmanavamīnirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria