Declension table of ?śrīrāmakalpadruma

Deva

MasculineSingularDualPlural
Nominativeśrīrāmakalpadrumaḥ śrīrāmakalpadrumau śrīrāmakalpadrumāḥ
Vocativeśrīrāmakalpadruma śrīrāmakalpadrumau śrīrāmakalpadrumāḥ
Accusativeśrīrāmakalpadrumam śrīrāmakalpadrumau śrīrāmakalpadrumān
Instrumentalśrīrāmakalpadrumeṇa śrīrāmakalpadrumābhyām śrīrāmakalpadrumaiḥ śrīrāmakalpadrumebhiḥ
Dativeśrīrāmakalpadrumāya śrīrāmakalpadrumābhyām śrīrāmakalpadrumebhyaḥ
Ablativeśrīrāmakalpadrumāt śrīrāmakalpadrumābhyām śrīrāmakalpadrumebhyaḥ
Genitiveśrīrāmakalpadrumasya śrīrāmakalpadrumayoḥ śrīrāmakalpadrumāṇām
Locativeśrīrāmakalpadrume śrīrāmakalpadrumayoḥ śrīrāmakalpadrumeṣu

Compound śrīrāmakalpadruma -

Adverb -śrīrāmakalpadrumam -śrīrāmakalpadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria