Declension table of ?śrīrāṣṭramitrāyuṣkāma

Deva

NeuterSingularDualPlural
Nominativeśrīrāṣṭramitrāyuṣkāmam śrīrāṣṭramitrāyuṣkāme śrīrāṣṭramitrāyuṣkāmāṇi
Vocativeśrīrāṣṭramitrāyuṣkāma śrīrāṣṭramitrāyuṣkāme śrīrāṣṭramitrāyuṣkāmāṇi
Accusativeśrīrāṣṭramitrāyuṣkāmam śrīrāṣṭramitrāyuṣkāme śrīrāṣṭramitrāyuṣkāmāṇi
Instrumentalśrīrāṣṭramitrāyuṣkāmeṇa śrīrāṣṭramitrāyuṣkāmābhyām śrīrāṣṭramitrāyuṣkāmaiḥ
Dativeśrīrāṣṭramitrāyuṣkāmāya śrīrāṣṭramitrāyuṣkāmābhyām śrīrāṣṭramitrāyuṣkāmebhyaḥ
Ablativeśrīrāṣṭramitrāyuṣkāmāt śrīrāṣṭramitrāyuṣkāmābhyām śrīrāṣṭramitrāyuṣkāmebhyaḥ
Genitiveśrīrāṣṭramitrāyuṣkāmasya śrīrāṣṭramitrāyuṣkāmayoḥ śrīrāṣṭramitrāyuṣkāmāṇām
Locativeśrīrāṣṭramitrāyuṣkāme śrīrāṣṭramitrāyuṣkāmayoḥ śrīrāṣṭramitrāyuṣkāmeṣu

Compound śrīrāṣṭramitrāyuṣkāma -

Adverb -śrīrāṣṭramitrāyuṣkāmam -śrīrāṣṭramitrāyuṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria