Declension table of ?śrīrāṣṭramitrāyuṣkāma

Deva

MasculineSingularDualPlural
Nominativeśrīrāṣṭramitrāyuṣkāmaḥ śrīrāṣṭramitrāyuṣkāmau śrīrāṣṭramitrāyuṣkāmāḥ
Vocativeśrīrāṣṭramitrāyuṣkāma śrīrāṣṭramitrāyuṣkāmau śrīrāṣṭramitrāyuṣkāmāḥ
Accusativeśrīrāṣṭramitrāyuṣkāmam śrīrāṣṭramitrāyuṣkāmau śrīrāṣṭramitrāyuṣkāmān
Instrumentalśrīrāṣṭramitrāyuṣkāmeṇa śrīrāṣṭramitrāyuṣkāmābhyām śrīrāṣṭramitrāyuṣkāmaiḥ śrīrāṣṭramitrāyuṣkāmebhiḥ
Dativeśrīrāṣṭramitrāyuṣkāmāya śrīrāṣṭramitrāyuṣkāmābhyām śrīrāṣṭramitrāyuṣkāmebhyaḥ
Ablativeśrīrāṣṭramitrāyuṣkāmāt śrīrāṣṭramitrāyuṣkāmābhyām śrīrāṣṭramitrāyuṣkāmebhyaḥ
Genitiveśrīrāṣṭramitrāyuṣkāmasya śrīrāṣṭramitrāyuṣkāmayoḥ śrīrāṣṭramitrāyuṣkāmāṇām
Locativeśrīrāṣṭramitrāyuṣkāme śrīrāṣṭramitrāyuṣkāmayoḥ śrīrāṣṭramitrāyuṣkāmeṣu

Compound śrīrāṣṭramitrāyuṣkāma -

Adverb -śrīrāṣṭramitrāyuṣkāmam -śrīrāṣṭramitrāyuṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria