Declension table of ?śrīpūjāmahāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīpūjāmahāpaddhatiḥ śrīpūjāmahāpaddhatī śrīpūjāmahāpaddhatayaḥ
Vocativeśrīpūjāmahāpaddhate śrīpūjāmahāpaddhatī śrīpūjāmahāpaddhatayaḥ
Accusativeśrīpūjāmahāpaddhatim śrīpūjāmahāpaddhatī śrīpūjāmahāpaddhatīḥ
Instrumentalśrīpūjāmahāpaddhatyā śrīpūjāmahāpaddhatibhyām śrīpūjāmahāpaddhatibhiḥ
Dativeśrīpūjāmahāpaddhatyai śrīpūjāmahāpaddhataye śrīpūjāmahāpaddhatibhyām śrīpūjāmahāpaddhatibhyaḥ
Ablativeśrīpūjāmahāpaddhatyāḥ śrīpūjāmahāpaddhateḥ śrīpūjāmahāpaddhatibhyām śrīpūjāmahāpaddhatibhyaḥ
Genitiveśrīpūjāmahāpaddhatyāḥ śrīpūjāmahāpaddhateḥ śrīpūjāmahāpaddhatyoḥ śrīpūjāmahāpaddhatīnām
Locativeśrīpūjāmahāpaddhatyām śrīpūjāmahāpaddhatau śrīpūjāmahāpaddhatyoḥ śrīpūjāmahāpaddhatiṣu

Compound śrīpūjāmahāpaddhati -

Adverb -śrīpūjāmahāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria