Declension table of ?śrīpuṭoṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśrīpuṭoṣṭhā śrīpuṭoṣṭhe śrīpuṭoṣṭhāḥ
Vocativeśrīpuṭoṣṭhe śrīpuṭoṣṭhe śrīpuṭoṣṭhāḥ
Accusativeśrīpuṭoṣṭhām śrīpuṭoṣṭhe śrīpuṭoṣṭhāḥ
Instrumentalśrīpuṭoṣṭhayā śrīpuṭoṣṭhābhyām śrīpuṭoṣṭhābhiḥ
Dativeśrīpuṭoṣṭhāyai śrīpuṭoṣṭhābhyām śrīpuṭoṣṭhābhyaḥ
Ablativeśrīpuṭoṣṭhāyāḥ śrīpuṭoṣṭhābhyām śrīpuṭoṣṭhābhyaḥ
Genitiveśrīpuṭoṣṭhāyāḥ śrīpuṭoṣṭhayoḥ śrīpuṭoṣṭhānām
Locativeśrīpuṭoṣṭhāyām śrīpuṭoṣṭhayoḥ śrīpuṭoṣṭhāsu

Adverb -śrīpuṭoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria