Declension table of ?śrīpuṭoṣṭha

Deva

MasculineSingularDualPlural
Nominativeśrīpuṭoṣṭhaḥ śrīpuṭoṣṭhau śrīpuṭoṣṭhāḥ
Vocativeśrīpuṭoṣṭha śrīpuṭoṣṭhau śrīpuṭoṣṭhāḥ
Accusativeśrīpuṭoṣṭham śrīpuṭoṣṭhau śrīpuṭoṣṭhān
Instrumentalśrīpuṭoṣṭhena śrīpuṭoṣṭhābhyām śrīpuṭoṣṭhaiḥ śrīpuṭoṣṭhebhiḥ
Dativeśrīpuṭoṣṭhāya śrīpuṭoṣṭhābhyām śrīpuṭoṣṭhebhyaḥ
Ablativeśrīpuṭoṣṭhāt śrīpuṭoṣṭhābhyām śrīpuṭoṣṭhebhyaḥ
Genitiveśrīpuṭoṣṭhasya śrīpuṭoṣṭhayoḥ śrīpuṭoṣṭhānām
Locativeśrīpuṭoṣṭhe śrīpuṭoṣṭhayoḥ śrīpuṭoṣṭheṣu

Compound śrīpuṭoṣṭha -

Adverb -śrīpuṭoṣṭham -śrīpuṭoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria