Declension table of ?śrīpuṭa

Deva

MasculineSingularDualPlural
Nominativeśrīpuṭaḥ śrīpuṭau śrīpuṭāḥ
Vocativeśrīpuṭa śrīpuṭau śrīpuṭāḥ
Accusativeśrīpuṭam śrīpuṭau śrīpuṭān
Instrumentalśrīpuṭena śrīpuṭābhyām śrīpuṭaiḥ śrīpuṭebhiḥ
Dativeśrīpuṭāya śrīpuṭābhyām śrīpuṭebhyaḥ
Ablativeśrīpuṭāt śrīpuṭābhyām śrīpuṭebhyaḥ
Genitiveśrīpuṭasya śrīpuṭayoḥ śrīpuṭānām
Locativeśrīpuṭe śrīpuṭayoḥ śrīpuṭeṣu

Compound śrīpuṭa -

Adverb -śrīpuṭam -śrīpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria