Declension table of ?śrīpuṣpa

Deva

NeuterSingularDualPlural
Nominativeśrīpuṣpam śrīpuṣpe śrīpuṣpāṇi
Vocativeśrīpuṣpa śrīpuṣpe śrīpuṣpāṇi
Accusativeśrīpuṣpam śrīpuṣpe śrīpuṣpāṇi
Instrumentalśrīpuṣpeṇa śrīpuṣpābhyām śrīpuṣpaiḥ
Dativeśrīpuṣpāya śrīpuṣpābhyām śrīpuṣpebhyaḥ
Ablativeśrīpuṣpāt śrīpuṣpābhyām śrīpuṣpebhyaḥ
Genitiveśrīpuṣpasya śrīpuṣpayoḥ śrīpuṣpāṇām
Locativeśrīpuṣpe śrīpuṣpayoḥ śrīpuṣpeṣu

Compound śrīpuṣpa -

Adverb -śrīpuṣpam -śrīpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria