Declension table of ?śrīprasūna

Deva

NeuterSingularDualPlural
Nominativeśrīprasūnam śrīprasūne śrīprasūnāni
Vocativeśrīprasūna śrīprasūne śrīprasūnāni
Accusativeśrīprasūnam śrīprasūne śrīprasūnāni
Instrumentalśrīprasūnena śrīprasūnābhyām śrīprasūnaiḥ
Dativeśrīprasūnāya śrīprasūnābhyām śrīprasūnebhyaḥ
Ablativeśrīprasūnāt śrīprasūnābhyām śrīprasūnebhyaḥ
Genitiveśrīprasūnasya śrīprasūnayoḥ śrīprasūnānām
Locativeśrīprasūne śrīprasūnayoḥ śrīprasūneṣu

Compound śrīprasūna -

Adverb -śrīprasūnam -śrīprasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria