Declension table of ?śrīprabhāva

Deva

MasculineSingularDualPlural
Nominativeśrīprabhāvaḥ śrīprabhāvau śrīprabhāvāḥ
Vocativeśrīprabhāva śrīprabhāvau śrīprabhāvāḥ
Accusativeśrīprabhāvam śrīprabhāvau śrīprabhāvān
Instrumentalśrīprabhāveṇa śrīprabhāvābhyām śrīprabhāvaiḥ śrīprabhāvebhiḥ
Dativeśrīprabhāvāya śrīprabhāvābhyām śrīprabhāvebhyaḥ
Ablativeśrīprabhāvāt śrīprabhāvābhyām śrīprabhāvebhyaḥ
Genitiveśrīprabhāvasya śrīprabhāvayoḥ śrīprabhāvāṇām
Locativeśrīprabhāve śrīprabhāvayoḥ śrīprabhāveṣu

Compound śrīprabhāva -

Adverb -śrīprabhāvam -śrīprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria