Declension table of ?śrīphalavardhinī

Deva

FeminineSingularDualPlural
Nominativeśrīphalavardhinī śrīphalavardhinyau śrīphalavardhinyaḥ
Vocativeśrīphalavardhini śrīphalavardhinyau śrīphalavardhinyaḥ
Accusativeśrīphalavardhinīm śrīphalavardhinyau śrīphalavardhinīḥ
Instrumentalśrīphalavardhinyā śrīphalavardhinībhyām śrīphalavardhinībhiḥ
Dativeśrīphalavardhinyai śrīphalavardhinībhyām śrīphalavardhinībhyaḥ
Ablativeśrīphalavardhinyāḥ śrīphalavardhinībhyām śrīphalavardhinībhyaḥ
Genitiveśrīphalavardhinyāḥ śrīphalavardhinyoḥ śrīphalavardhinīnām
Locativeśrīphalavardhinyām śrīphalavardhinyoḥ śrīphalavardhinīṣu

Compound śrīphalavardhini - śrīphalavardhinī -

Adverb -śrīphalavardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria