Declension table of ?śrīphalakṛcchra

Deva

MasculineSingularDualPlural
Nominativeśrīphalakṛcchraḥ śrīphalakṛcchrau śrīphalakṛcchrāḥ
Vocativeśrīphalakṛcchra śrīphalakṛcchrau śrīphalakṛcchrāḥ
Accusativeśrīphalakṛcchram śrīphalakṛcchrau śrīphalakṛcchrān
Instrumentalśrīphalakṛcchreṇa śrīphalakṛcchrābhyām śrīphalakṛcchraiḥ śrīphalakṛcchrebhiḥ
Dativeśrīphalakṛcchrāya śrīphalakṛcchrābhyām śrīphalakṛcchrebhyaḥ
Ablativeśrīphalakṛcchrāt śrīphalakṛcchrābhyām śrīphalakṛcchrebhyaḥ
Genitiveśrīphalakṛcchrasya śrīphalakṛcchrayoḥ śrīphalakṛcchrāṇām
Locativeśrīphalakṛcchre śrīphalakṛcchrayoḥ śrīphalakṛcchreṣu

Compound śrīphalakṛcchra -

Adverb -śrīphalakṛcchram -śrīphalakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria