Declension table of śrīphala

Deva

MasculineSingularDualPlural
Nominativeśrīphalaḥ śrīphalau śrīphalāḥ
Vocativeśrīphala śrīphalau śrīphalāḥ
Accusativeśrīphalam śrīphalau śrīphalān
Instrumentalśrīphalena śrīphalābhyām śrīphalaiḥ śrīphalebhiḥ
Dativeśrīphalāya śrīphalābhyām śrīphalebhyaḥ
Ablativeśrīphalāt śrīphalābhyām śrīphalebhyaḥ
Genitiveśrīphalasya śrīphalayoḥ śrīphalānām
Locativeśrīphale śrīphalayoḥ śrīphaleṣu

Compound śrīphala -

Adverb -śrīphalam -śrīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria