Declension table of ?śrīpañcamīvrata

Deva

NeuterSingularDualPlural
Nominativeśrīpañcamīvratam śrīpañcamīvrate śrīpañcamīvratāni
Vocativeśrīpañcamīvrata śrīpañcamīvrate śrīpañcamīvratāni
Accusativeśrīpañcamīvratam śrīpañcamīvrate śrīpañcamīvratāni
Instrumentalśrīpañcamīvratena śrīpañcamīvratābhyām śrīpañcamīvrataiḥ
Dativeśrīpañcamīvratāya śrīpañcamīvratābhyām śrīpañcamīvratebhyaḥ
Ablativeśrīpañcamīvratāt śrīpañcamīvratābhyām śrīpañcamīvratebhyaḥ
Genitiveśrīpañcamīvratasya śrīpañcamīvratayoḥ śrīpañcamīvratānām
Locativeśrīpañcamīvrate śrīpañcamīvratayoḥ śrīpañcamīvrateṣu

Compound śrīpañcamīvrata -

Adverb -śrīpañcamīvratam -śrīpañcamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria