Declension table of śrīpañcamī

Deva

FeminineSingularDualPlural
Nominativeśrīpañcamī śrīpañcamyau śrīpañcamyaḥ
Vocativeśrīpañcami śrīpañcamyau śrīpañcamyaḥ
Accusativeśrīpañcamīm śrīpañcamyau śrīpañcamīḥ
Instrumentalśrīpañcamyā śrīpañcamībhyām śrīpañcamībhiḥ
Dativeśrīpañcamyai śrīpañcamībhyām śrīpañcamībhyaḥ
Ablativeśrīpañcamyāḥ śrīpañcamībhyām śrīpañcamībhyaḥ
Genitiveśrīpañcamyāḥ śrīpañcamyoḥ śrīpañcamīnām
Locativeśrīpañcamyām śrīpañcamyoḥ śrīpañcamīṣu

Compound śrīpañcami - śrīpañcamī -

Adverb -śrīpañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria