Declension table of ?śrīpatiśiṣya

Deva

MasculineSingularDualPlural
Nominativeśrīpatiśiṣyaḥ śrīpatiśiṣyau śrīpatiśiṣyāḥ
Vocativeśrīpatiśiṣya śrīpatiśiṣyau śrīpatiśiṣyāḥ
Accusativeśrīpatiśiṣyam śrīpatiśiṣyau śrīpatiśiṣyān
Instrumentalśrīpatiśiṣyeṇa śrīpatiśiṣyābhyām śrīpatiśiṣyaiḥ śrīpatiśiṣyebhiḥ
Dativeśrīpatiśiṣyāya śrīpatiśiṣyābhyām śrīpatiśiṣyebhyaḥ
Ablativeśrīpatiśiṣyāt śrīpatiśiṣyābhyām śrīpatiśiṣyebhyaḥ
Genitiveśrīpatiśiṣyasya śrīpatiśiṣyayoḥ śrīpatiśiṣyāṇām
Locativeśrīpatiśiṣye śrīpatiśiṣyayoḥ śrīpatiśiṣyeṣu

Compound śrīpatiśiṣya -

Adverb -śrīpatiśiṣyam -śrīpatiśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria