Declension table of ?śrīpatigrantha

Deva

MasculineSingularDualPlural
Nominativeśrīpatigranthaḥ śrīpatigranthau śrīpatigranthāḥ
Vocativeśrīpatigrantha śrīpatigranthau śrīpatigranthāḥ
Accusativeśrīpatigrantham śrīpatigranthau śrīpatigranthān
Instrumentalśrīpatigranthena śrīpatigranthābhyām śrīpatigranthaiḥ śrīpatigranthebhiḥ
Dativeśrīpatigranthāya śrīpatigranthābhyām śrīpatigranthebhyaḥ
Ablativeśrīpatigranthāt śrīpatigranthābhyām śrīpatigranthebhyaḥ
Genitiveśrīpatigranthasya śrīpatigranthayoḥ śrīpatigranthānām
Locativeśrīpatigranthe śrīpatigranthayoḥ śrīpatigrantheṣu

Compound śrīpatigrantha -

Adverb -śrīpatigrantham -śrīpatigranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria