Declension table of ?śrīpatigovinda

Deva

MasculineSingularDualPlural
Nominativeśrīpatigovindaḥ śrīpatigovindau śrīpatigovindāḥ
Vocativeśrīpatigovinda śrīpatigovindau śrīpatigovindāḥ
Accusativeśrīpatigovindam śrīpatigovindau śrīpatigovindān
Instrumentalśrīpatigovindena śrīpatigovindābhyām śrīpatigovindaiḥ śrīpatigovindebhiḥ
Dativeśrīpatigovindāya śrīpatigovindābhyām śrīpatigovindebhyaḥ
Ablativeśrīpatigovindāt śrīpatigovindābhyām śrīpatigovindebhyaḥ
Genitiveśrīpatigovindasya śrīpatigovindayoḥ śrīpatigovindānām
Locativeśrīpatigovinde śrīpatigovindayoḥ śrīpatigovindeṣu

Compound śrīpatigovinda -

Adverb -śrīpatigovindam -śrīpatigovindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria