Declension table of ?śrīpatibhāṣya

Deva

NeuterSingularDualPlural
Nominativeśrīpatibhāṣyam śrīpatibhāṣye śrīpatibhāṣyāṇi
Vocativeśrīpatibhāṣya śrīpatibhāṣye śrīpatibhāṣyāṇi
Accusativeśrīpatibhāṣyam śrīpatibhāṣye śrīpatibhāṣyāṇi
Instrumentalśrīpatibhāṣyeṇa śrīpatibhāṣyābhyām śrīpatibhāṣyaiḥ
Dativeśrīpatibhāṣyāya śrīpatibhāṣyābhyām śrīpatibhāṣyebhyaḥ
Ablativeśrīpatibhāṣyāt śrīpatibhāṣyābhyām śrīpatibhāṣyebhyaḥ
Genitiveśrīpatibhāṣyasya śrīpatibhāṣyayoḥ śrīpatibhāṣyāṇām
Locativeśrīpatibhāṣye śrīpatibhāṣyayoḥ śrīpatibhāṣyeṣu

Compound śrīpatibhāṣya -

Adverb -śrīpatibhāṣyam -śrīpatibhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria