Declension table of śrīparvata

Deva

MasculineSingularDualPlural
Nominativeśrīparvataḥ śrīparvatau śrīparvatāḥ
Vocativeśrīparvata śrīparvatau śrīparvatāḥ
Accusativeśrīparvatam śrīparvatau śrīparvatān
Instrumentalśrīparvatena śrīparvatābhyām śrīparvataiḥ śrīparvatebhiḥ
Dativeśrīparvatāya śrīparvatābhyām śrīparvatebhyaḥ
Ablativeśrīparvatāt śrīparvatābhyām śrīparvatebhyaḥ
Genitiveśrīparvatasya śrīparvatayoḥ śrīparvatānām
Locativeśrīparvate śrīparvatayoḥ śrīparvateṣu

Compound śrīparvata -

Adverb -śrīparvatam -śrīparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria