Declension table of ?śrīparṇikā

Deva

FeminineSingularDualPlural
Nominativeśrīparṇikā śrīparṇike śrīparṇikāḥ
Vocativeśrīparṇike śrīparṇike śrīparṇikāḥ
Accusativeśrīparṇikām śrīparṇike śrīparṇikāḥ
Instrumentalśrīparṇikayā śrīparṇikābhyām śrīparṇikābhiḥ
Dativeśrīparṇikāyai śrīparṇikābhyām śrīparṇikābhyaḥ
Ablativeśrīparṇikāyāḥ śrīparṇikābhyām śrīparṇikābhyaḥ
Genitiveśrīparṇikāyāḥ śrīparṇikayoḥ śrīparṇikānām
Locativeśrīparṇikāyām śrīparṇikayoḥ śrīparṇikāsu

Adverb -śrīparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria