Declension table of ?śrīparṇi

Deva

FeminineSingularDualPlural
Nominativeśrīparṇiḥ śrīparṇī śrīparṇayaḥ
Vocativeśrīparṇe śrīparṇī śrīparṇayaḥ
Accusativeśrīparṇim śrīparṇī śrīparṇīḥ
Instrumentalśrīparṇyā śrīparṇibhyām śrīparṇibhiḥ
Dativeśrīparṇyai śrīparṇaye śrīparṇibhyām śrīparṇibhyaḥ
Ablativeśrīparṇyāḥ śrīparṇeḥ śrīparṇibhyām śrīparṇibhyaḥ
Genitiveśrīparṇyāḥ śrīparṇeḥ śrīparṇyoḥ śrīparṇīnām
Locativeśrīparṇyām śrīparṇau śrīparṇyoḥ śrīparṇiṣu

Compound śrīparṇi -

Adverb -śrīparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria