Declension table of ?śrīpaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīpaddhatiḥ śrīpaddhatī śrīpaddhatayaḥ
Vocativeśrīpaddhate śrīpaddhatī śrīpaddhatayaḥ
Accusativeśrīpaddhatim śrīpaddhatī śrīpaddhatīḥ
Instrumentalśrīpaddhatyā śrīpaddhatibhyām śrīpaddhatibhiḥ
Dativeśrīpaddhatyai śrīpaddhataye śrīpaddhatibhyām śrīpaddhatibhyaḥ
Ablativeśrīpaddhatyāḥ śrīpaddhateḥ śrīpaddhatibhyām śrīpaddhatibhyaḥ
Genitiveśrīpaddhatyāḥ śrīpaddhateḥ śrīpaddhatyoḥ śrīpaddhatīnām
Locativeśrīpaddhatyām śrīpaddhatau śrīpaddhatyoḥ śrīpaddhatiṣu

Compound śrīpaddhati -

Adverb -śrīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria