Declension table of ?śrīpāñcarātrārādhana

Deva

NeuterSingularDualPlural
Nominativeśrīpāñcarātrārādhanam śrīpāñcarātrārādhane śrīpāñcarātrārādhanāni
Vocativeśrīpāñcarātrārādhana śrīpāñcarātrārādhane śrīpāñcarātrārādhanāni
Accusativeśrīpāñcarātrārādhanam śrīpāñcarātrārādhane śrīpāñcarātrārādhanāni
Instrumentalśrīpāñcarātrārādhanena śrīpāñcarātrārādhanābhyām śrīpāñcarātrārādhanaiḥ
Dativeśrīpāñcarātrārādhanāya śrīpāñcarātrārādhanābhyām śrīpāñcarātrārādhanebhyaḥ
Ablativeśrīpāñcarātrārādhanāt śrīpāñcarātrārādhanābhyām śrīpāñcarātrārādhanebhyaḥ
Genitiveśrīpāñcarātrārādhanasya śrīpāñcarātrārādhanayoḥ śrīpāñcarātrārādhanānām
Locativeśrīpāñcarātrārādhane śrīpāñcarātrārādhanayoḥ śrīpāñcarātrārādhaneṣu

Compound śrīpāñcarātrārādhana -

Adverb -śrīpāñcarātrārādhanam -śrīpāñcarātrārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria