Declension table of ?śrīpāñcarātra

Deva

NeuterSingularDualPlural
Nominativeśrīpāñcarātram śrīpāñcarātre śrīpāñcarātrāṇi
Vocativeśrīpāñcarātra śrīpāñcarātre śrīpāñcarātrāṇi
Accusativeśrīpāñcarātram śrīpāñcarātre śrīpāñcarātrāṇi
Instrumentalśrīpāñcarātreṇa śrīpāñcarātrābhyām śrīpāñcarātraiḥ
Dativeśrīpāñcarātrāya śrīpāñcarātrābhyām śrīpāñcarātrebhyaḥ
Ablativeśrīpāñcarātrāt śrīpāñcarātrābhyām śrīpāñcarātrebhyaḥ
Genitiveśrīpāñcarātrasya śrīpāñcarātrayoḥ śrīpāñcarātrāṇām
Locativeśrīpāñcarātre śrīpāñcarātrayoḥ śrīpāñcarātreṣu

Compound śrīpāñcarātra -

Adverb -śrīpāñcarātram -śrīpāñcarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria