Declension table of ?śrīnivāsīya

Deva

NeuterSingularDualPlural
Nominativeśrīnivāsīyam śrīnivāsīye śrīnivāsīyāni
Vocativeśrīnivāsīya śrīnivāsīye śrīnivāsīyāni
Accusativeśrīnivāsīyam śrīnivāsīye śrīnivāsīyāni
Instrumentalśrīnivāsīyena śrīnivāsīyābhyām śrīnivāsīyaiḥ
Dativeśrīnivāsīyāya śrīnivāsīyābhyām śrīnivāsīyebhyaḥ
Ablativeśrīnivāsīyāt śrīnivāsīyābhyām śrīnivāsīyebhyaḥ
Genitiveśrīnivāsīyasya śrīnivāsīyayoḥ śrīnivāsīyānām
Locativeśrīnivāsīye śrīnivāsīyayoḥ śrīnivāsīyeṣu

Compound śrīnivāsīya -

Adverb -śrīnivāsīyam -śrīnivāsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria