Declension table of ?śrīnivāsaśiṣya

Deva

MasculineSingularDualPlural
Nominativeśrīnivāsaśiṣyaḥ śrīnivāsaśiṣyau śrīnivāsaśiṣyāḥ
Vocativeśrīnivāsaśiṣya śrīnivāsaśiṣyau śrīnivāsaśiṣyāḥ
Accusativeśrīnivāsaśiṣyam śrīnivāsaśiṣyau śrīnivāsaśiṣyān
Instrumentalśrīnivāsaśiṣyeṇa śrīnivāsaśiṣyābhyām śrīnivāsaśiṣyaiḥ śrīnivāsaśiṣyebhiḥ
Dativeśrīnivāsaśiṣyāya śrīnivāsaśiṣyābhyām śrīnivāsaśiṣyebhyaḥ
Ablativeśrīnivāsaśiṣyāt śrīnivāsaśiṣyābhyām śrīnivāsaśiṣyebhyaḥ
Genitiveśrīnivāsaśiṣyasya śrīnivāsaśiṣyayoḥ śrīnivāsaśiṣyāṇām
Locativeśrīnivāsaśiṣye śrīnivāsaśiṣyayoḥ śrīnivāsaśiṣyeṣu

Compound śrīnivāsaśiṣya -

Adverb -śrīnivāsaśiṣyam -śrīnivāsaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria