Declension table of ?śrīnivāsakavacāntastotra

Deva

NeuterSingularDualPlural
Nominativeśrīnivāsakavacāntastotram śrīnivāsakavacāntastotre śrīnivāsakavacāntastotrāṇi
Vocativeśrīnivāsakavacāntastotra śrīnivāsakavacāntastotre śrīnivāsakavacāntastotrāṇi
Accusativeśrīnivāsakavacāntastotram śrīnivāsakavacāntastotre śrīnivāsakavacāntastotrāṇi
Instrumentalśrīnivāsakavacāntastotreṇa śrīnivāsakavacāntastotrābhyām śrīnivāsakavacāntastotraiḥ
Dativeśrīnivāsakavacāntastotrāya śrīnivāsakavacāntastotrābhyām śrīnivāsakavacāntastotrebhyaḥ
Ablativeśrīnivāsakavacāntastotrāt śrīnivāsakavacāntastotrābhyām śrīnivāsakavacāntastotrebhyaḥ
Genitiveśrīnivāsakavacāntastotrasya śrīnivāsakavacāntastotrayoḥ śrīnivāsakavacāntastotrāṇām
Locativeśrīnivāsakavacāntastotre śrīnivāsakavacāntastotrayoḥ śrīnivāsakavacāntastotreṣu

Compound śrīnivāsakavacāntastotra -

Adverb -śrīnivāsakavacāntastotram -śrīnivāsakavacāntastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria