Declension table of ?śrīnivāsadīkṣitīya

Deva

NeuterSingularDualPlural
Nominativeśrīnivāsadīkṣitīyam śrīnivāsadīkṣitīye śrīnivāsadīkṣitīyāni
Vocativeśrīnivāsadīkṣitīya śrīnivāsadīkṣitīye śrīnivāsadīkṣitīyāni
Accusativeśrīnivāsadīkṣitīyam śrīnivāsadīkṣitīye śrīnivāsadīkṣitīyāni
Instrumentalśrīnivāsadīkṣitīyena śrīnivāsadīkṣitīyābhyām śrīnivāsadīkṣitīyaiḥ
Dativeśrīnivāsadīkṣitīyāya śrīnivāsadīkṣitīyābhyām śrīnivāsadīkṣitīyebhyaḥ
Ablativeśrīnivāsadīkṣitīyāt śrīnivāsadīkṣitīyābhyām śrīnivāsadīkṣitīyebhyaḥ
Genitiveśrīnivāsadīkṣitīyasya śrīnivāsadīkṣitīyayoḥ śrīnivāsadīkṣitīyānām
Locativeśrīnivāsadīkṣitīye śrīnivāsadīkṣitīyayoḥ śrīnivāsadīkṣitīyeṣu

Compound śrīnivāsadīkṣitīya -

Adverb -śrīnivāsadīkṣitīyam -śrīnivāsadīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria