Declension table of ?śrīnandana

Deva

MasculineSingularDualPlural
Nominativeśrīnandanaḥ śrīnandanau śrīnandanāḥ
Vocativeśrīnandana śrīnandanau śrīnandanāḥ
Accusativeśrīnandanam śrīnandanau śrīnandanān
Instrumentalśrīnandanena śrīnandanābhyām śrīnandanaiḥ śrīnandanebhiḥ
Dativeśrīnandanāya śrīnandanābhyām śrīnandanebhyaḥ
Ablativeśrīnandanāt śrīnandanābhyām śrīnandanebhyaḥ
Genitiveśrīnandanasya śrīnandanayoḥ śrīnandanānām
Locativeśrīnandane śrīnandanayoḥ śrīnandaneṣu

Compound śrīnandana -

Adverb -śrīnandanam -śrīnandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria