Declension table of ?śrīnāradapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśrīnāradapurāṇam śrīnāradapurāṇe śrīnāradapurāṇāni
Vocativeśrīnāradapurāṇa śrīnāradapurāṇe śrīnāradapurāṇāni
Accusativeśrīnāradapurāṇam śrīnāradapurāṇe śrīnāradapurāṇāni
Instrumentalśrīnāradapurāṇena śrīnāradapurāṇābhyām śrīnāradapurāṇaiḥ
Dativeśrīnāradapurāṇāya śrīnāradapurāṇābhyām śrīnāradapurāṇebhyaḥ
Ablativeśrīnāradapurāṇāt śrīnāradapurāṇābhyām śrīnāradapurāṇebhyaḥ
Genitiveśrīnāradapurāṇasya śrīnāradapurāṇayoḥ śrīnāradapurāṇānām
Locativeśrīnāradapurāṇe śrīnāradapurāṇayoḥ śrīnāradapurāṇeṣu

Compound śrīnāradapurāṇa -

Adverb -śrīnāradapurāṇam -śrīnāradapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria