Declension table of ?śrīmūrti

Deva

FeminineSingularDualPlural
Nominativeśrīmūrtiḥ śrīmūrtī śrīmūrtayaḥ
Vocativeśrīmūrte śrīmūrtī śrīmūrtayaḥ
Accusativeśrīmūrtim śrīmūrtī śrīmūrtīḥ
Instrumentalśrīmūrtyā śrīmūrtibhyām śrīmūrtibhiḥ
Dativeśrīmūrtyai śrīmūrtaye śrīmūrtibhyām śrīmūrtibhyaḥ
Ablativeśrīmūrtyāḥ śrīmūrteḥ śrīmūrtibhyām śrīmūrtibhyaḥ
Genitiveśrīmūrtyāḥ śrīmūrteḥ śrīmūrtyoḥ śrīmūrtīnām
Locativeśrīmūrtyām śrīmūrtau śrīmūrtyoḥ śrīmūrtiṣu

Compound śrīmūrti -

Adverb -śrīmūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria