Declension table of ?śrīmuṣṭimāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīmuṣṭimāhātmyam śrīmuṣṭimāhātmye śrīmuṣṭimāhātmyāni
Vocativeśrīmuṣṭimāhātmya śrīmuṣṭimāhātmye śrīmuṣṭimāhātmyāni
Accusativeśrīmuṣṭimāhātmyam śrīmuṣṭimāhātmye śrīmuṣṭimāhātmyāni
Instrumentalśrīmuṣṭimāhātmyena śrīmuṣṭimāhātmyābhyām śrīmuṣṭimāhātmyaiḥ
Dativeśrīmuṣṭimāhātmyāya śrīmuṣṭimāhātmyābhyām śrīmuṣṭimāhātmyebhyaḥ
Ablativeśrīmuṣṭimāhātmyāt śrīmuṣṭimāhātmyābhyām śrīmuṣṭimāhātmyebhyaḥ
Genitiveśrīmuṣṭimāhātmyasya śrīmuṣṭimāhātmyayoḥ śrīmuṣṭimāhātmyānām
Locativeśrīmuṣṭimāhātmye śrīmuṣṭimāhātmyayoḥ śrīmuṣṭimāhātmyeṣu

Compound śrīmuṣṭimāhātmya -

Adverb -śrīmuṣṭimāhātmyam -śrīmuṣṭimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria