Declension table of ?śrīmaya

Deva

NeuterSingularDualPlural
Nominativeśrīmayam śrīmaye śrīmayāṇi
Vocativeśrīmaya śrīmaye śrīmayāṇi
Accusativeśrīmayam śrīmaye śrīmayāṇi
Instrumentalśrīmayeṇa śrīmayābhyām śrīmayaiḥ
Dativeśrīmayāya śrīmayābhyām śrīmayebhyaḥ
Ablativeśrīmayāt śrīmayābhyām śrīmayebhyaḥ
Genitiveśrīmayasya śrīmayayoḥ śrīmayāṇām
Locativeśrīmaye śrīmayayoḥ śrīmayeṣu

Compound śrīmaya -

Adverb -śrīmayam -śrīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria