Declension table of ?śrīmattamā

Deva

FeminineSingularDualPlural
Nominativeśrīmattamā śrīmattame śrīmattamāḥ
Vocativeśrīmattame śrīmattame śrīmattamāḥ
Accusativeśrīmattamām śrīmattame śrīmattamāḥ
Instrumentalśrīmattamayā śrīmattamābhyām śrīmattamābhiḥ
Dativeśrīmattamāyai śrīmattamābhyām śrīmattamābhyaḥ
Ablativeśrīmattamāyāḥ śrīmattamābhyām śrīmattamābhyaḥ
Genitiveśrīmattamāyāḥ śrīmattamayoḥ śrīmattamānām
Locativeśrīmattamāyām śrīmattamayoḥ śrīmattamāsu

Adverb -śrīmattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria