Declension table of ?śrīmatottara

Deva

NeuterSingularDualPlural
Nominativeśrīmatottaram śrīmatottare śrīmatottarāṇi
Vocativeśrīmatottara śrīmatottare śrīmatottarāṇi
Accusativeśrīmatottaram śrīmatottare śrīmatottarāṇi
Instrumentalśrīmatottareṇa śrīmatottarābhyām śrīmatottaraiḥ
Dativeśrīmatottarāya śrīmatottarābhyām śrīmatottarebhyaḥ
Ablativeśrīmatottarāt śrīmatottarābhyām śrīmatottarebhyaḥ
Genitiveśrīmatottarasya śrīmatottarayoḥ śrīmatottarāṇām
Locativeśrīmatottare śrīmatottarayoḥ śrīmatottareṣu

Compound śrīmatottara -

Adverb -śrīmatottaram -śrīmatottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria