Declension table of ?śrīmati

Deva

FeminineSingularDualPlural
Nominativeśrīmatiḥ śrīmatī śrīmatayaḥ
Vocativeśrīmate śrīmatī śrīmatayaḥ
Accusativeśrīmatim śrīmatī śrīmatīḥ
Instrumentalśrīmatyā śrīmatibhyām śrīmatibhiḥ
Dativeśrīmatyai śrīmataye śrīmatibhyām śrīmatibhyaḥ
Ablativeśrīmatyāḥ śrīmateḥ śrīmatibhyām śrīmatibhyaḥ
Genitiveśrīmatyāḥ śrīmateḥ śrīmatyoḥ śrīmatīnām
Locativeśrīmatyām śrīmatau śrīmatyoḥ śrīmatiṣu

Compound śrīmati -

Adverb -śrīmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria