Declension table of ?śrīmatā

Deva

FeminineSingularDualPlural
Nominativeśrīmatā śrīmate śrīmatāḥ
Vocativeśrīmate śrīmate śrīmatāḥ
Accusativeśrīmatām śrīmate śrīmatāḥ
Instrumentalśrīmatayā śrīmatābhyām śrīmatābhiḥ
Dativeśrīmatāyai śrīmatābhyām śrīmatābhyaḥ
Ablativeśrīmatāyāḥ śrīmatābhyām śrīmatābhyaḥ
Genitiveśrīmatāyāḥ śrīmatayoḥ śrīmatānām
Locativeśrīmatāyām śrīmatayoḥ śrīmatāsu

Adverb -śrīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria