Declension table of śrīmat

Deva

MasculineSingularDualPlural
Nominativeśrīmān śrīmantau śrīmantaḥ
Vocativeśrīman śrīmantau śrīmantaḥ
Accusativeśrīmantam śrīmantau śrīmataḥ
Instrumentalśrīmatā śrīmadbhyām śrīmadbhiḥ
Dativeśrīmate śrīmadbhyām śrīmadbhyaḥ
Ablativeśrīmataḥ śrīmadbhyām śrīmadbhyaḥ
Genitiveśrīmataḥ śrīmatoḥ śrīmatām
Locativeśrīmati śrīmatoḥ śrīmatsu

Compound śrīmat -

Adverb -śrīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria