Declension table of ?śrīmastaka

Deva

MasculineSingularDualPlural
Nominativeśrīmastakaḥ śrīmastakau śrīmastakāḥ
Vocativeśrīmastaka śrīmastakau śrīmastakāḥ
Accusativeśrīmastakam śrīmastakau śrīmastakān
Instrumentalśrīmastakena śrīmastakābhyām śrīmastakaiḥ śrīmastakebhiḥ
Dativeśrīmastakāya śrīmastakābhyām śrīmastakebhyaḥ
Ablativeśrīmastakāt śrīmastakābhyām śrīmastakebhyaḥ
Genitiveśrīmastakasya śrīmastakayoḥ śrīmastakānām
Locativeśrīmastake śrīmastakayoḥ śrīmastakeṣu

Compound śrīmastaka -

Adverb -śrīmastakam -śrīmastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria