Declension table of ?śrīmantā

Deva

FeminineSingularDualPlural
Nominativeśrīmantā śrīmante śrīmantāḥ
Vocativeśrīmante śrīmante śrīmantāḥ
Accusativeśrīmantām śrīmante śrīmantāḥ
Instrumentalśrīmantayā śrīmantābhyām śrīmantābhiḥ
Dativeśrīmantāyai śrīmantābhyām śrīmantābhyaḥ
Ablativeśrīmantāyāḥ śrīmantābhyām śrīmantābhyaḥ
Genitiveśrīmantāyāḥ śrīmantayoḥ śrīmantānām
Locativeśrīmantāyām śrīmantayoḥ śrīmantāsu

Adverb -śrīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria