Declension table of ?śrīmanta

Deva

NeuterSingularDualPlural
Nominativeśrīmantam śrīmante śrīmantāni
Vocativeśrīmanta śrīmante śrīmantāni
Accusativeśrīmantam śrīmante śrīmantāni
Instrumentalśrīmantena śrīmantābhyām śrīmantaiḥ
Dativeśrīmantāya śrīmantābhyām śrīmantebhyaḥ
Ablativeśrīmantāt śrīmantābhyām śrīmantebhyaḥ
Genitiveśrīmantasya śrīmantayoḥ śrīmantānām
Locativeśrīmante śrīmantayoḥ śrīmanteṣu

Compound śrīmanta -

Adverb -śrīmantam -śrīmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria