Declension table of ?śrīmannṛpurī

Deva

FeminineSingularDualPlural
Nominativeśrīmannṛpurī śrīmannṛpuryau śrīmannṛpuryaḥ
Vocativeśrīmannṛpuri śrīmannṛpuryau śrīmannṛpuryaḥ
Accusativeśrīmannṛpurīm śrīmannṛpuryau śrīmannṛpurīḥ
Instrumentalśrīmannṛpuryā śrīmannṛpurībhyām śrīmannṛpurībhiḥ
Dativeśrīmannṛpuryai śrīmannṛpurībhyām śrīmannṛpurībhyaḥ
Ablativeśrīmannṛpuryāḥ śrīmannṛpurībhyām śrīmannṛpurībhyaḥ
Genitiveśrīmannṛpuryāḥ śrīmannṛpuryoḥ śrīmannṛpurīṇām
Locativeśrīmannṛpuryām śrīmannṛpuryoḥ śrīmannṛpurīṣu

Compound śrīmannṛpuri - śrīmannṛpurī -

Adverb -śrīmannṛpuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria