Declension table of ?śrīmanasā

Deva

FeminineSingularDualPlural
Nominativeśrīmanasā śrīmanase śrīmanasāḥ
Vocativeśrīmanase śrīmanase śrīmanasāḥ
Accusativeśrīmanasām śrīmanase śrīmanasāḥ
Instrumentalśrīmanasayā śrīmanasābhyām śrīmanasābhiḥ
Dativeśrīmanasāyai śrīmanasābhyām śrīmanasābhyaḥ
Ablativeśrīmanasāyāḥ śrīmanasābhyām śrīmanasābhyaḥ
Genitiveśrīmanasāyāḥ śrīmanasayoḥ śrīmanasānām
Locativeśrīmanasāyām śrīmanasayoḥ śrīmanasāsu

Adverb -śrīmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria