Declension table of ?śrīmahimnaḥstava

Deva

MasculineSingularDualPlural
Nominativeśrīmahimnaḥstavaḥ śrīmahimnaḥstavau śrīmahimnaḥstavāḥ
Vocativeśrīmahimnaḥstava śrīmahimnaḥstavau śrīmahimnaḥstavāḥ
Accusativeśrīmahimnaḥstavam śrīmahimnaḥstavau śrīmahimnaḥstavān
Instrumentalśrīmahimnaḥstavena śrīmahimnaḥstavābhyām śrīmahimnaḥstavaiḥ śrīmahimnaḥstavebhiḥ
Dativeśrīmahimnaḥstavāya śrīmahimnaḥstavābhyām śrīmahimnaḥstavebhyaḥ
Ablativeśrīmahimnaḥstavāt śrīmahimnaḥstavābhyām śrīmahimnaḥstavebhyaḥ
Genitiveśrīmahimnaḥstavasya śrīmahimnaḥstavayoḥ śrīmahimnaḥstavānām
Locativeśrīmahimnaḥstave śrīmahimnaḥstavayoḥ śrīmahimnaḥstaveṣu

Compound śrīmahimnaḥstava -

Adverb -śrīmahimnaḥstavam -śrīmahimnaḥstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria