Declension table of ?śrīmahādevī

Deva

FeminineSingularDualPlural
Nominativeśrīmahādevī śrīmahādevyau śrīmahādevyaḥ
Vocativeśrīmahādevi śrīmahādevyau śrīmahādevyaḥ
Accusativeśrīmahādevīm śrīmahādevyau śrīmahādevīḥ
Instrumentalśrīmahādevyā śrīmahādevībhyām śrīmahādevībhiḥ
Dativeśrīmahādevyai śrīmahādevībhyām śrīmahādevībhyaḥ
Ablativeśrīmahādevyāḥ śrīmahādevībhyām śrīmahādevībhyaḥ
Genitiveśrīmahādevyāḥ śrīmahādevyoḥ śrīmahādevīnām
Locativeśrīmahādevyām śrīmahādevyoḥ śrīmahādevīṣu

Compound śrīmahādevi - śrīmahādevī -

Adverb -śrīmahādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria