Declension table of ?śrīmaṅgala

Deva

MasculineSingularDualPlural
Nominativeśrīmaṅgalaḥ śrīmaṅgalau śrīmaṅgalāḥ
Vocativeśrīmaṅgala śrīmaṅgalau śrīmaṅgalāḥ
Accusativeśrīmaṅgalam śrīmaṅgalau śrīmaṅgalān
Instrumentalśrīmaṅgalena śrīmaṅgalābhyām śrīmaṅgalaiḥ śrīmaṅgalebhiḥ
Dativeśrīmaṅgalāya śrīmaṅgalābhyām śrīmaṅgalebhyaḥ
Ablativeśrīmaṅgalāt śrīmaṅgalābhyām śrīmaṅgalebhyaḥ
Genitiveśrīmaṅgalasya śrīmaṅgalayoḥ śrīmaṅgalānām
Locativeśrīmaṅgale śrīmaṅgalayoḥ śrīmaṅgaleṣu

Compound śrīmaṅgala -

Adverb -śrīmaṅgalam -śrīmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria