Declension table of ?śrīmaddattopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśrīmaddattopaniṣat śrīmaddattopaniṣadau śrīmaddattopaniṣadaḥ
Vocativeśrīmaddattopaniṣat śrīmaddattopaniṣadau śrīmaddattopaniṣadaḥ
Accusativeśrīmaddattopaniṣadam śrīmaddattopaniṣadau śrīmaddattopaniṣadaḥ
Instrumentalśrīmaddattopaniṣadā śrīmaddattopaniṣadbhyām śrīmaddattopaniṣadbhiḥ
Dativeśrīmaddattopaniṣade śrīmaddattopaniṣadbhyām śrīmaddattopaniṣadbhyaḥ
Ablativeśrīmaddattopaniṣadaḥ śrīmaddattopaniṣadbhyām śrīmaddattopaniṣadbhyaḥ
Genitiveśrīmaddattopaniṣadaḥ śrīmaddattopaniṣadoḥ śrīmaddattopaniṣadām
Locativeśrīmaddattopaniṣadi śrīmaddattopaniṣadoḥ śrīmaddattopaniṣatsu

Compound śrīmaddattopaniṣat -

Adverb -śrīmaddattopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria