Declension table of ?śrīmālapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśrīmālapurāṇam śrīmālapurāṇe śrīmālapurāṇāni
Vocativeśrīmālapurāṇa śrīmālapurāṇe śrīmālapurāṇāni
Accusativeśrīmālapurāṇam śrīmālapurāṇe śrīmālapurāṇāni
Instrumentalśrīmālapurāṇena śrīmālapurāṇābhyām śrīmālapurāṇaiḥ
Dativeśrīmālapurāṇāya śrīmālapurāṇābhyām śrīmālapurāṇebhyaḥ
Ablativeśrīmālapurāṇāt śrīmālapurāṇābhyām śrīmālapurāṇebhyaḥ
Genitiveśrīmālapurāṇasya śrīmālapurāṇayoḥ śrīmālapurāṇānām
Locativeśrīmālapurāṇe śrīmālapurāṇayoḥ śrīmālapurāṇeṣu

Compound śrīmālapurāṇa -

Adverb -śrīmālapurāṇam -śrīmālapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria